Declension table of ?vraścayitavyā

Deva

FeminineSingularDualPlural
Nominativevraścayitavyā vraścayitavye vraścayitavyāḥ
Vocativevraścayitavye vraścayitavye vraścayitavyāḥ
Accusativevraścayitavyām vraścayitavye vraścayitavyāḥ
Instrumentalvraścayitavyayā vraścayitavyābhyām vraścayitavyābhiḥ
Dativevraścayitavyāyai vraścayitavyābhyām vraścayitavyābhyaḥ
Ablativevraścayitavyāyāḥ vraścayitavyābhyām vraścayitavyābhyaḥ
Genitivevraścayitavyāyāḥ vraścayitavyayoḥ vraścayitavyānām
Locativevraścayitavyāyām vraścayitavyayoḥ vraścayitavyāsu

Adverb -vraścayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria