Declension table of ?vraścayitavya

Deva

NeuterSingularDualPlural
Nominativevraścayitavyam vraścayitavye vraścayitavyāni
Vocativevraścayitavya vraścayitavye vraścayitavyāni
Accusativevraścayitavyam vraścayitavye vraścayitavyāni
Instrumentalvraścayitavyena vraścayitavyābhyām vraścayitavyaiḥ
Dativevraścayitavyāya vraścayitavyābhyām vraścayitavyebhyaḥ
Ablativevraścayitavyāt vraścayitavyābhyām vraścayitavyebhyaḥ
Genitivevraścayitavyasya vraścayitavyayoḥ vraścayitavyānām
Locativevraścayitavye vraścayitavyayoḥ vraścayitavyeṣu

Compound vraścayitavya -

Adverb -vraścayitavyam -vraścayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria