Declension table of ?vraścayitavya

Deva

MasculineSingularDualPlural
Nominativevraścayitavyaḥ vraścayitavyau vraścayitavyāḥ
Vocativevraścayitavya vraścayitavyau vraścayitavyāḥ
Accusativevraścayitavyam vraścayitavyau vraścayitavyān
Instrumentalvraścayitavyena vraścayitavyābhyām vraścayitavyaiḥ vraścayitavyebhiḥ
Dativevraścayitavyāya vraścayitavyābhyām vraścayitavyebhyaḥ
Ablativevraścayitavyāt vraścayitavyābhyām vraścayitavyebhyaḥ
Genitivevraścayitavyasya vraścayitavyayoḥ vraścayitavyānām
Locativevraścayitavye vraścayitavyayoḥ vraścayitavyeṣu

Compound vraścayitavya -

Adverb -vraścayitavyam -vraścayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria