Declension table of ?vraścayiṣyat

Deva

MasculineSingularDualPlural
Nominativevraścayiṣyan vraścayiṣyantau vraścayiṣyantaḥ
Vocativevraścayiṣyan vraścayiṣyantau vraścayiṣyantaḥ
Accusativevraścayiṣyantam vraścayiṣyantau vraścayiṣyataḥ
Instrumentalvraścayiṣyatā vraścayiṣyadbhyām vraścayiṣyadbhiḥ
Dativevraścayiṣyate vraścayiṣyadbhyām vraścayiṣyadbhyaḥ
Ablativevraścayiṣyataḥ vraścayiṣyadbhyām vraścayiṣyadbhyaḥ
Genitivevraścayiṣyataḥ vraścayiṣyatoḥ vraścayiṣyatām
Locativevraścayiṣyati vraścayiṣyatoḥ vraścayiṣyatsu

Compound vraścayiṣyat -

Adverb -vraścayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria