Declension table of ?vraścayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevraścayiṣyamāṇam vraścayiṣyamāṇe vraścayiṣyamāṇāni
Vocativevraścayiṣyamāṇa vraścayiṣyamāṇe vraścayiṣyamāṇāni
Accusativevraścayiṣyamāṇam vraścayiṣyamāṇe vraścayiṣyamāṇāni
Instrumentalvraścayiṣyamāṇena vraścayiṣyamāṇābhyām vraścayiṣyamāṇaiḥ
Dativevraścayiṣyamāṇāya vraścayiṣyamāṇābhyām vraścayiṣyamāṇebhyaḥ
Ablativevraścayiṣyamāṇāt vraścayiṣyamāṇābhyām vraścayiṣyamāṇebhyaḥ
Genitivevraścayiṣyamāṇasya vraścayiṣyamāṇayoḥ vraścayiṣyamāṇānām
Locativevraścayiṣyamāṇe vraścayiṣyamāṇayoḥ vraścayiṣyamāṇeṣu

Compound vraścayiṣyamāṇa -

Adverb -vraścayiṣyamāṇam -vraścayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria