सुबन्तावली ?व्रश्चयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्रश्चयिष्यमाणः व्रश्चयिष्यमाणौ व्रश्चयिष्यमाणाः
सम्बोधनम्व्रश्चयिष्यमाण व्रश्चयिष्यमाणौ व्रश्चयिष्यमाणाः
द्वितीयाव्रश्चयिष्यमाणम् व्रश्चयिष्यमाणौ व्रश्चयिष्यमाणान्
तृतीयाव्रश्चयिष्यमाणेन व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणैः व्रश्चयिष्यमाणेभिः
चतुर्थीव्रश्चयिष्यमाणाय व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणेभ्यः
पञ्चमीव्रश्चयिष्यमाणात् व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणेभ्यः
षष्ठीव्रश्चयिष्यमाणस्य व्रश्चयिष्यमाणयोः व्रश्चयिष्यमाणानाम्
सप्तमीव्रश्चयिष्यमाणे व्रश्चयिष्यमाणयोः व्रश्चयिष्यमाणेषु

समास व्रश्चयिष्यमाण

अव्यय ॰व्रश्चयिष्यमाणम् ॰व्रश्चयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria