Declension table of ?vraścayantī

Deva

FeminineSingularDualPlural
Nominativevraścayantī vraścayantyau vraścayantyaḥ
Vocativevraścayanti vraścayantyau vraścayantyaḥ
Accusativevraścayantīm vraścayantyau vraścayantīḥ
Instrumentalvraścayantyā vraścayantībhyām vraścayantībhiḥ
Dativevraścayantyai vraścayantībhyām vraścayantībhyaḥ
Ablativevraścayantyāḥ vraścayantībhyām vraścayantībhyaḥ
Genitivevraścayantyāḥ vraścayantyoḥ vraścayantīnām
Locativevraścayantyām vraścayantyoḥ vraścayantīṣu

Compound vraścayanti - vraścayantī -

Adverb -vraścayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria