Declension table of ?vraścayamāna

Deva

NeuterSingularDualPlural
Nominativevraścayamānam vraścayamāne vraścayamānāni
Vocativevraścayamāna vraścayamāne vraścayamānāni
Accusativevraścayamānam vraścayamāne vraścayamānāni
Instrumentalvraścayamānena vraścayamānābhyām vraścayamānaiḥ
Dativevraścayamānāya vraścayamānābhyām vraścayamānebhyaḥ
Ablativevraścayamānāt vraścayamānābhyām vraścayamānebhyaḥ
Genitivevraścayamānasya vraścayamānayoḥ vraścayamānānām
Locativevraścayamāne vraścayamānayoḥ vraścayamāneṣu

Compound vraścayamāna -

Adverb -vraścayamānam -vraścayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria