Declension table of ?vraścanīya

Deva

MasculineSingularDualPlural
Nominativevraścanīyaḥ vraścanīyau vraścanīyāḥ
Vocativevraścanīya vraścanīyau vraścanīyāḥ
Accusativevraścanīyam vraścanīyau vraścanīyān
Instrumentalvraścanīyena vraścanīyābhyām vraścanīyaiḥ vraścanīyebhiḥ
Dativevraścanīyāya vraścanīyābhyām vraścanīyebhyaḥ
Ablativevraścanīyāt vraścanīyābhyām vraścanīyebhyaḥ
Genitivevraścanīyasya vraścanīyayoḥ vraścanīyānām
Locativevraścanīye vraścanīyayoḥ vraścanīyeṣu

Compound vraścanīya -

Adverb -vraścanīyam -vraścanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria