Declension table of ?vraścanaprabhavā

Deva

FeminineSingularDualPlural
Nominativevraścanaprabhavā vraścanaprabhave vraścanaprabhavāḥ
Vocativevraścanaprabhave vraścanaprabhave vraścanaprabhavāḥ
Accusativevraścanaprabhavām vraścanaprabhave vraścanaprabhavāḥ
Instrumentalvraścanaprabhavayā vraścanaprabhavābhyām vraścanaprabhavābhiḥ
Dativevraścanaprabhavāyai vraścanaprabhavābhyām vraścanaprabhavābhyaḥ
Ablativevraścanaprabhavāyāḥ vraścanaprabhavābhyām vraścanaprabhavābhyaḥ
Genitivevraścanaprabhavāyāḥ vraścanaprabhavayoḥ vraścanaprabhavāṇām
Locativevraścanaprabhavāyām vraścanaprabhavayoḥ vraścanaprabhavāsu

Adverb -vraścanaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria