सुबन्तावली ?व्रतोद्यापनकौमुदी

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतोद्यापनकौमुदी व्रतोद्यापनकौमुद्यौ व्रतोद्यापनकौमुद्यः
सम्बोधनम्व्रतोद्यापनकौमुदि व्रतोद्यापनकौमुद्यौ व्रतोद्यापनकौमुद्यः
द्वितीयाव्रतोद्यापनकौमुदीम् व्रतोद्यापनकौमुद्यौ व्रतोद्यापनकौमुदीः
तृतीयाव्रतोद्यापनकौमुद्या व्रतोद्यापनकौमुदीभ्याम् व्रतोद्यापनकौमुदीभिः
चतुर्थीव्रतोद्यापनकौमुद्यै व्रतोद्यापनकौमुदीभ्याम् व्रतोद्यापनकौमुदीभ्यः
पञ्चमीव्रतोद्यापनकौमुद्याः व्रतोद्यापनकौमुदीभ्याम् व्रतोद्यापनकौमुदीभ्यः
षष्ठीव्रतोद्यापनकौमुद्याः व्रतोद्यापनकौमुद्योः व्रतोद्यापनकौमुदीनाम्
सप्तमीव्रतोद्यापनकौमुद्याम् व्रतोद्यापनकौमुद्योः व्रतोद्यापनकौमुदीषु

समास व्रतोद्यापनकौमुदि व्रतोद्यापनकौमुदी

अव्यय ॰व्रतोद्यापनकौमुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria