Declension table of ?vratoddyota

Deva

MasculineSingularDualPlural
Nominativevratoddyotaḥ vratoddyotau vratoddyotāḥ
Vocativevratoddyota vratoddyotau vratoddyotāḥ
Accusativevratoddyotam vratoddyotau vratoddyotān
Instrumentalvratoddyotena vratoddyotābhyām vratoddyotaiḥ vratoddyotebhiḥ
Dativevratoddyotāya vratoddyotābhyām vratoddyotebhyaḥ
Ablativevratoddyotāt vratoddyotābhyām vratoddyotebhyaḥ
Genitivevratoddyotasya vratoddyotayoḥ vratoddyotānām
Locativevratoddyote vratoddyotayoḥ vratoddyoteṣu

Compound vratoddyota -

Adverb -vratoddyotam -vratoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria