Declension table of ?vrataśayyāgṛha

Deva

NeuterSingularDualPlural
Nominativevrataśayyāgṛham vrataśayyāgṛhe vrataśayyāgṛhāṇi
Vocativevrataśayyāgṛha vrataśayyāgṛhe vrataśayyāgṛhāṇi
Accusativevrataśayyāgṛham vrataśayyāgṛhe vrataśayyāgṛhāṇi
Instrumentalvrataśayyāgṛheṇa vrataśayyāgṛhābhyām vrataśayyāgṛhaiḥ
Dativevrataśayyāgṛhāya vrataśayyāgṛhābhyām vrataśayyāgṛhebhyaḥ
Ablativevrataśayyāgṛhāt vrataśayyāgṛhābhyām vrataśayyāgṛhebhyaḥ
Genitivevrataśayyāgṛhasya vrataśayyāgṛhayoḥ vrataśayyāgṛhāṇām
Locativevrataśayyāgṛhe vrataśayyāgṛhayoḥ vrataśayyāgṛheṣu

Compound vrataśayyāgṛha -

Adverb -vrataśayyāgṛham -vrataśayyāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria