सुबन्तावली ?व्रतयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्रतयितव्यः व्रतयितव्यौ व्रतयितव्याः
सम्बोधनम्व्रतयितव्य व्रतयितव्यौ व्रतयितव्याः
द्वितीयाव्रतयितव्यम् व्रतयितव्यौ व्रतयितव्यान्
तृतीयाव्रतयितव्येन व्रतयितव्याभ्याम् व्रतयितव्यैः व्रतयितव्येभिः
चतुर्थीव्रतयितव्याय व्रतयितव्याभ्याम् व्रतयितव्येभ्यः
पञ्चमीव्रतयितव्यात् व्रतयितव्याभ्याम् व्रतयितव्येभ्यः
षष्ठीव्रतयितव्यस्य व्रतयितव्ययोः व्रतयितव्यानाम्
सप्तमीव्रतयितव्ये व्रतयितव्ययोः व्रतयितव्येषु

समास व्रतयितव्य

अव्यय ॰व्रतयितव्यम् ॰व्रतयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria