सुबन्तावली ?व्रतयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतयिष्यत् व्रतयिष्यन्ती व्रतयिष्यती व्रतयिष्यन्ति
सम्बोधनम्व्रतयिष्यत् व्रतयिष्यन्ती व्रतयिष्यती व्रतयिष्यन्ति
द्वितीयाव्रतयिष्यत् व्रतयिष्यन्ती व्रतयिष्यती व्रतयिष्यन्ति
तृतीयाव्रतयिष्यता व्रतयिष्यद्भ्याम् व्रतयिष्यद्भिः
चतुर्थीव्रतयिष्यते व्रतयिष्यद्भ्याम् व्रतयिष्यद्भ्यः
पञ्चमीव्रतयिष्यतः व्रतयिष्यद्भ्याम् व्रतयिष्यद्भ्यः
षष्ठीव्रतयिष्यतः व्रतयिष्यतोः व्रतयिष्यताम्
सप्तमीव्रतयिष्यति व्रतयिष्यतोः व्रतयिष्यत्सु

अव्यय ॰व्रतयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria