सुबन्तावली ?व्रतयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतयत् व्रतयन्ती व्रतयती व्रतयन्ति
सम्बोधनम्व्रतयत् व्रतयन्ती व्रतयती व्रतयन्ति
द्वितीयाव्रतयत् व्रतयन्ती व्रतयती व्रतयन्ति
तृतीयाव्रतयता व्रतयद्भ्याम् व्रतयद्भिः
चतुर्थीव्रतयते व्रतयद्भ्याम् व्रतयद्भ्यः
पञ्चमीव्रतयतः व्रतयद्भ्याम् व्रतयद्भ्यः
षष्ठीव्रतयतः व्रतयतोः व्रतयताम्
सप्तमीव्रतयति व्रतयतोः व्रतयत्सु

अव्यय ॰व्रतयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria