सुबन्तावली ?व्रतयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतयन्ती व्रतयन्त्यौ व्रतयन्त्यः
सम्बोधनम्व्रतयन्ति व्रतयन्त्यौ व्रतयन्त्यः
द्वितीयाव्रतयन्तीम् व्रतयन्त्यौ व्रतयन्तीः
तृतीयाव्रतयन्त्या व्रतयन्तीभ्याम् व्रतयन्तीभिः
चतुर्थीव्रतयन्त्यै व्रतयन्तीभ्याम् व्रतयन्तीभ्यः
पञ्चमीव्रतयन्त्याः व्रतयन्तीभ्याम् व्रतयन्तीभ्यः
षष्ठीव्रतयन्त्याः व्रतयन्त्योः व्रतयन्तीनाम्
सप्तमीव्रतयन्त्याम् व्रतयन्त्योः व्रतयन्तीषु

समास व्रतयन्ति व्रतयन्ती

अव्यय ॰व्रतयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria