सुबन्तावली ?व्रतवल्ली

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतवल्ली व्रतवल्ल्यौ व्रतवल्ल्यः
सम्बोधनम्व्रतवल्लि व्रतवल्ल्यौ व्रतवल्ल्यः
द्वितीयाव्रतवल्लीम् व्रतवल्ल्यौ व्रतवल्लीः
तृतीयाव्रतवल्ल्या व्रतवल्लीभ्याम् व्रतवल्लीभिः
चतुर्थीव्रतवल्ल्यै व्रतवल्लीभ्याम् व्रतवल्लीभ्यः
पञ्चमीव्रतवल्ल्याः व्रतवल्लीभ्याम् व्रतवल्लीभ्यः
षष्ठीव्रतवल्ल्याः व्रतवल्ल्योः व्रतवल्लीनाम्
सप्तमीव्रतवल्ल्याम् व्रतवल्ल्योः व्रतवल्लीषु

समास व्रतवल्लि व्रतवल्ली

अव्यय ॰व्रतवल्लि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria