सुबन्तावली व्रतति

Roma

स्त्रीएकद्विबहु
प्रथमाव्रततिः व्रतती व्रततयः
सम्बोधनम्व्रतते व्रतती व्रततयः
द्वितीयाव्रततिम् व्रतती व्रततीः
तृतीयाव्रतत्या व्रततिभ्याम् व्रततिभिः
चतुर्थीव्रतत्यै व्रततये व्रततिभ्याम् व्रततिभ्यः
पञ्चमीव्रतत्याः व्रततेः व्रततिभ्याम् व्रततिभ्यः
षष्ठीव्रतत्याः व्रततेः व्रतत्योः व्रततीनाम्
सप्तमीव्रतत्याम् व्रततौ व्रतत्योः व्रततिषु

समास व्रतति

अव्यय ॰व्रतति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria