सुबन्तावली ?व्रततत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रततत्त्वम् व्रततत्त्वे व्रततत्त्वानि
सम्बोधनम्व्रततत्त्व व्रततत्त्वे व्रततत्त्वानि
द्वितीयाव्रततत्त्वम् व्रततत्त्वे व्रततत्त्वानि
तृतीयाव्रततत्त्वेन व्रततत्त्वाभ्याम् व्रततत्त्वैः
चतुर्थीव्रततत्त्वाय व्रततत्त्वाभ्याम् व्रततत्त्वेभ्यः
पञ्चमीव्रततत्त्वात् व्रततत्त्वाभ्याम् व्रततत्त्वेभ्यः
षष्ठीव्रततत्त्वस्य व्रततत्त्वयोः व्रततत्त्वानाम्
सप्तमीव्रततत्त्वे व्रततत्त्वयोः व्रततत्त्वेषु

समास व्रततत्त्व

अव्यय ॰व्रततत्त्वम् ॰व्रततत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria