सुबन्तावली ?व्रतस्नातका

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतस्नातका व्रतस्नातके व्रतस्नातकाः
सम्बोधनम्व्रतस्नातके व्रतस्नातके व्रतस्नातकाः
द्वितीयाव्रतस्नातकाम् व्रतस्नातके व्रतस्नातकाः
तृतीयाव्रतस्नातकया व्रतस्नातकाभ्याम् व्रतस्नातकाभिः
चतुर्थीव्रतस्नातकायै व्रतस्नातकाभ्याम् व्रतस्नातकाभ्यः
पञ्चमीव्रतस्नातकायाः व्रतस्नातकाभ्याम् व्रतस्नातकाभ्यः
षष्ठीव्रतस्नातकायाः व्रतस्नातकयोः व्रतस्नातकानाम्
सप्तमीव्रतस्नातकायाम् व्रतस्नातकयोः व्रतस्नातकासु

अव्यय ॰व्रतस्नातकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria