Declension table of ?vratasnāta

Deva

NeuterSingularDualPlural
Nominativevratasnātam vratasnāte vratasnātāni
Vocativevratasnāta vratasnāte vratasnātāni
Accusativevratasnātam vratasnāte vratasnātāni
Instrumentalvratasnātena vratasnātābhyām vratasnātaiḥ
Dativevratasnātāya vratasnātābhyām vratasnātebhyaḥ
Ablativevratasnātāt vratasnātābhyām vratasnātebhyaḥ
Genitivevratasnātasya vratasnātayoḥ vratasnātānām
Locativevratasnāte vratasnātayoḥ vratasnāteṣu

Compound vratasnāta -

Adverb -vratasnātam -vratasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria