Declension table of ?vratasampādana

Deva

NeuterSingularDualPlural
Nominativevratasampādanam vratasampādane vratasampādanāni
Vocativevratasampādana vratasampādane vratasampādanāni
Accusativevratasampādanam vratasampādane vratasampādanāni
Instrumentalvratasampādanena vratasampādanābhyām vratasampādanaiḥ
Dativevratasampādanāya vratasampādanābhyām vratasampādanebhyaḥ
Ablativevratasampādanāt vratasampādanābhyām vratasampādanebhyaḥ
Genitivevratasampādanasya vratasampādanayoḥ vratasampādanānām
Locativevratasampādane vratasampādanayoḥ vratasampādaneṣu

Compound vratasampādana -

Adverb -vratasampādanam -vratasampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria