सुबन्तावली ?व्रतसमापन

Roma

पुमान्एकद्विबहु
प्रथमाव्रतसमापनः व्रतसमापनौ व्रतसमापनाः
सम्बोधनम्व्रतसमापन व्रतसमापनौ व्रतसमापनाः
द्वितीयाव्रतसमापनम् व्रतसमापनौ व्रतसमापनान्
तृतीयाव्रतसमापनेन व्रतसमापनाभ्याम् व्रतसमापनैः व्रतसमापनेभिः
चतुर्थीव्रतसमापनाय व्रतसमापनाभ्याम् व्रतसमापनेभ्यः
पञ्चमीव्रतसमापनात् व्रतसमापनाभ्याम् व्रतसमापनेभ्यः
षष्ठीव्रतसमापनस्य व्रतसमापनयोः व्रतसमापनानाम्
सप्तमीव्रतसमापने व्रतसमापनयोः व्रतसमापनेषु

समास व्रतसमापन

अव्यय ॰व्रतसमापनम् ॰व्रतसमापनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria