सुबन्तावली ?व्रतसह्याद्रि

Roma

पुमान्एकद्विबहु
प्रथमाव्रतसह्याद्रिः व्रतसह्याद्री व्रतसह्याद्रयः
सम्बोधनम्व्रतसह्याद्रे व्रतसह्याद्री व्रतसह्याद्रयः
द्वितीयाव्रतसह्याद्रिम् व्रतसह्याद्री व्रतसह्याद्रीन्
तृतीयाव्रतसह्याद्रिणा व्रतसह्याद्रिभ्याम् व्रतसह्याद्रिभिः
चतुर्थीव्रतसह्याद्रये व्रतसह्याद्रिभ्याम् व्रतसह्याद्रिभ्यः
पञ्चमीव्रतसह्याद्रेः व्रतसह्याद्रिभ्याम् व्रतसह्याद्रिभ्यः
षष्ठीव्रतसह्याद्रेः व्रतसह्याद्र्योः व्रतसह्याद्रीणाम्
सप्तमीव्रतसह्याद्रौ व्रतसह्याद्र्योः व्रतसह्याद्रिषु

समास व्रतसह्याद्रि

अव्यय ॰व्रतसह्याद्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria