सुबन्तावली ?व्रतरत्नावली

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतरत्नावली व्रतरत्नावल्यौ व्रतरत्नावल्यः
सम्बोधनम्व्रतरत्नावलि व्रतरत्नावल्यौ व्रतरत्नावल्यः
द्वितीयाव्रतरत्नावलीम् व्रतरत्नावल्यौ व्रतरत्नावलीः
तृतीयाव्रतरत्नावल्या व्रतरत्नावलीभ्याम् व्रतरत्नावलीभिः
चतुर्थीव्रतरत्नावल्यै व्रतरत्नावलीभ्याम् व्रतरत्नावलीभ्यः
पञ्चमीव्रतरत्नावल्याः व्रतरत्नावलीभ्याम् व्रतरत्नावलीभ्यः
षष्ठीव्रतरत्नावल्याः व्रतरत्नावल्योः व्रतरत्नावलीनाम्
सप्तमीव्रतरत्नावल्याम् व्रतरत्नावल्योः व्रतरत्नावलीषु

समास व्रतरत्नावलि व्रतरत्नावली

अव्यय ॰व्रतरत्नावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria