सुबन्तावली ?व्रतपुस्तक

Roma

पुमान्एकद्विबहु
प्रथमाव्रतपुस्तकः व्रतपुस्तकौ व्रतपुस्तकाः
सम्बोधनम्व्रतपुस्तक व्रतपुस्तकौ व्रतपुस्तकाः
द्वितीयाव्रतपुस्तकम् व्रतपुस्तकौ व्रतपुस्तकान्
तृतीयाव्रतपुस्तकेन व्रतपुस्तकाभ्याम् व्रतपुस्तकैः व्रतपुस्तकेभिः
चतुर्थीव्रतपुस्तकाय व्रतपुस्तकाभ्याम् व्रतपुस्तकेभ्यः
पञ्चमीव्रतपुस्तकात् व्रतपुस्तकाभ्याम् व्रतपुस्तकेभ्यः
षष्ठीव्रतपुस्तकस्य व्रतपुस्तकयोः व्रतपुस्तकानाम्
सप्तमीव्रतपुस्तके व्रतपुस्तकयोः व्रतपुस्तकेषु

समास व्रतपुस्तक

अव्यय ॰व्रतपुस्तकम् ॰व्रतपुस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria