सुबन्तावली ?व्रतप्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतप्रदम् व्रतप्रदे व्रतप्रदानि
सम्बोधनम्व्रतप्रद व्रतप्रदे व्रतप्रदानि
द्वितीयाव्रतप्रदम् व्रतप्रदे व्रतप्रदानि
तृतीयाव्रतप्रदेन व्रतप्रदाभ्याम् व्रतप्रदैः
चतुर्थीव्रतप्रदाय व्रतप्रदाभ्याम् व्रतप्रदेभ्यः
पञ्चमीव्रतप्रदात् व्रतप्रदाभ्याम् व्रतप्रदेभ्यः
षष्ठीव्रतप्रदस्य व्रतप्रदयोः व्रतप्रदानाम्
सप्तमीव्रतप्रदे व्रतप्रदयोः व्रतप्रदेषु

समास व्रतप्रद

अव्यय ॰व्रतप्रदम् ॰व्रतप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria