सुबन्तावली ?व्रतप्रद

Roma

पुमान्एकद्विबहु
प्रथमाव्रतप्रदः व्रतप्रदौ व्रतप्रदाः
सम्बोधनम्व्रतप्रद व्रतप्रदौ व्रतप्रदाः
द्वितीयाव्रतप्रदम् व्रतप्रदौ व्रतप्रदान्
तृतीयाव्रतप्रदेन व्रतप्रदाभ्याम् व्रतप्रदैः व्रतप्रदेभिः
चतुर्थीव्रतप्रदाय व्रतप्रदाभ्याम् व्रतप्रदेभ्यः
पञ्चमीव्रतप्रदात् व्रतप्रदाभ्याम् व्रतप्रदेभ्यः
षष्ठीव्रतप्रदस्य व्रतप्रदयोः व्रतप्रदानाम्
सप्तमीव्रतप्रदे व्रतप्रदयोः व्रतप्रदेषु

समास व्रतप्रद

अव्यय ॰व्रतप्रदम् ॰व्रतप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria