सुबन्तावली ?व्रतपति

Roma

पुमान्एकद्विबहु
प्रथमाव्रतपतिः व्रतपती व्रतपतयः
सम्बोधनम्व्रतपते व्रतपती व्रतपतयः
द्वितीयाव्रतपतिम् व्रतपती व्रतपतीन्
तृतीयाव्रतपतिना व्रतपतिभ्याम् व्रतपतिभिः
चतुर्थीव्रतपतये व्रतपतिभ्याम् व्रतपतिभ्यः
पञ्चमीव्रतपतेः व्रतपतिभ्याम् व्रतपतिभ्यः
षष्ठीव्रतपतेः व्रतपत्योः व्रतपतीनाम्
सप्तमीव्रतपतौ व्रतपत्योः व्रतपतिषु

समास व्रतपति

अव्यय ॰व्रतपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria