सुबन्तावली ?व्रतपक्ष

Roma

पुमान्एकद्विबहु
प्रथमाव्रतपक्षः व्रतपक्षौ व्रतपक्षाः
सम्बोधनम्व्रतपक्ष व्रतपक्षौ व्रतपक्षाः
द्वितीयाव्रतपक्षम् व्रतपक्षौ व्रतपक्षान्
तृतीयाव्रतपक्षेण व्रतपक्षाभ्याम् व्रतपक्षैः व्रतपक्षेभिः
चतुर्थीव्रतपक्षाय व्रतपक्षाभ्याम् व्रतपक्षेभ्यः
पञ्चमीव्रतपक्षात् व्रतपक्षाभ्याम् व्रतपक्षेभ्यः
षष्ठीव्रतपक्षस्य व्रतपक्षयोः व्रतपक्षाणाम्
सप्तमीव्रतपक्षे व्रतपक्षयोः व्रतपक्षेषु

समास व्रतपक्ष

अव्यय ॰व्रतपक्षम् ॰व्रतपक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria