सुबन्तावली ?व्रतपारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतपारणम् व्रतपारणे व्रतपारणानि
सम्बोधनम्व्रतपारण व्रतपारणे व्रतपारणानि
द्वितीयाव्रतपारणम् व्रतपारणे व्रतपारणानि
तृतीयाव्रतपारणेन व्रतपारणाभ्याम् व्रतपारणैः
चतुर्थीव्रतपारणाय व्रतपारणाभ्याम् व्रतपारणेभ्यः
पञ्चमीव्रतपारणात् व्रतपारणाभ्याम् व्रतपारणेभ्यः
षष्ठीव्रतपारणस्य व्रतपारणयोः व्रतपारणानाम्
सप्तमीव्रतपारणे व्रतपारणयोः व्रतपारणेषु

समास व्रतपारण

अव्यय ॰व्रतपारणम् ॰व्रतपारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria