सुबन्तावली ?व्रतलुप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतलुप्ता व्रतलुप्ते व्रतलुप्ताः
सम्बोधनम्व्रतलुप्ते व्रतलुप्ते व्रतलुप्ताः
द्वितीयाव्रतलुप्ताम् व्रतलुप्ते व्रतलुप्ताः
तृतीयाव्रतलुप्तया व्रतलुप्ताभ्याम् व्रतलुप्ताभिः
चतुर्थीव्रतलुप्तायै व्रतलुप्ताभ्याम् व्रतलुप्ताभ्यः
पञ्चमीव्रतलुप्तायाः व्रतलुप्ताभ्याम् व्रतलुप्ताभ्यः
षष्ठीव्रतलुप्तायाः व्रतलुप्तयोः व्रतलुप्तानाम्
सप्तमीव्रतलुप्तायाम् व्रतलुप्तयोः व्रतलुप्तासु

अव्यय ॰व्रतलुप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria