सुबन्तावली ?व्रतलुप्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतलुप्तम् व्रतलुप्ते व्रतलुप्तानि
सम्बोधनम्व्रतलुप्त व्रतलुप्ते व्रतलुप्तानि
द्वितीयाव्रतलुप्तम् व्रतलुप्ते व्रतलुप्तानि
तृतीयाव्रतलुप्तेन व्रतलुप्ताभ्याम् व्रतलुप्तैः
चतुर्थीव्रतलुप्ताय व्रतलुप्ताभ्याम् व्रतलुप्तेभ्यः
पञ्चमीव्रतलुप्तात् व्रतलुप्ताभ्याम् व्रतलुप्तेभ्यः
षष्ठीव्रतलुप्तस्य व्रतलुप्तयोः व्रतलुप्तानाम्
सप्तमीव्रतलुप्ते व्रतलुप्तयोः व्रतलुप्तेषु

समास व्रतलुप्त

अव्यय ॰व्रतलुप्तम् ॰व्रतलुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria