सुबन्तावली ?व्रतहानि

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतहानिः व्रतहानी व्रतहानयः
सम्बोधनम्व्रतहाने व्रतहानी व्रतहानयः
द्वितीयाव्रतहानिम् व्रतहानी व्रतहानीः
तृतीयाव्रतहान्या व्रतहानिभ्याम् व्रतहानिभिः
चतुर्थीव्रतहान्यै व्रतहानये व्रतहानिभ्याम् व्रतहानिभ्यः
पञ्चमीव्रतहान्याः व्रतहानेः व्रतहानिभ्याम् व्रतहानिभ्यः
षष्ठीव्रतहान्याः व्रतहानेः व्रतहान्योः व्रतहानीनाम्
सप्तमीव्रतहान्याम् व्रतहानौ व्रतहान्योः व्रतहानिषु

समास व्रतहानि

अव्यय ॰व्रतहानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria