सुबन्तावली ?व्रतदुह्

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतधुक् व्रतदुहौ व्रतदुहः
सम्बोधनम्व्रतधुक् व्रतदुहौ व्रतदुहः
द्वितीयाव्रतदुहम् व्रतदुहौ व्रतदुहः
तृतीयाव्रतदुहा व्रतधुग्भ्याम् व्रतधुग्भिः
चतुर्थीव्रतदुहे व्रतधुग्भ्याम् व्रतधुग्भ्यः
पञ्चमीव्रतदुहः व्रतधुग्भ्याम् व्रतधुग्भ्यः
षष्ठीव्रतदुहः व्रतदुहोः व्रतदुहाम्
सप्तमीव्रतदुहि व्रतदुहोः व्रतधुक्षु

समास व्रतधुक्

अव्यय ॰व्रतधुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria