सुबन्तावली ?व्रतधारिन्

Roma

पुमान्एकद्विबहु
प्रथमाव्रतधारी व्रतधारिणौ व्रतधारिणः
सम्बोधनम्व्रतधारिन् व्रतधारिणौ व्रतधारिणः
द्वितीयाव्रतधारिणम् व्रतधारिणौ व्रतधारिणः
तृतीयाव्रतधारिणा व्रतधारिभ्याम् व्रतधारिभिः
चतुर्थीव्रतधारिणे व्रतधारिभ्याम् व्रतधारिभ्यः
पञ्चमीव्रतधारिणः व्रतधारिभ्याम् व्रतधारिभ्यः
षष्ठीव्रतधारिणः व्रतधारिणोः व्रतधारिणाम्
सप्तमीव्रतधारिणि व्रतधारिणोः व्रतधारिषु

समास व्रतधारि

अव्यय ॰व्रतधारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria