सुबन्तावली ?व्रतधारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतधारणम् व्रतधारणे व्रतधारणानि
सम्बोधनम्व्रतधारण व्रतधारणे व्रतधारणानि
द्वितीयाव्रतधारणम् व्रतधारणे व्रतधारणानि
तृतीयाव्रतधारणेन व्रतधारणाभ्याम् व्रतधारणैः
चतुर्थीव्रतधारणाय व्रतधारणाभ्याम् व्रतधारणेभ्यः
पञ्चमीव्रतधारणात् व्रतधारणाभ्याम् व्रतधारणेभ्यः
षष्ठीव्रतधारणस्य व्रतधारणयोः व्रतधारणानाम्
सप्तमीव्रतधारणे व्रतधारणयोः व्रतधारणेषु

समास व्रतधारण

अव्यय ॰व्रतधारणम् ॰व्रतधारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria