सुबन्तावली ?व्रतदण्डिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतदण्डि व्रतदण्डिनी व्रतदण्डीनि
सम्बोधनम्व्रतदण्डिन् व्रतदण्डि व्रतदण्डिनी व्रतदण्डीनि
द्वितीयाव्रतदण्डि व्रतदण्डिनी व्रतदण्डीनि
तृतीयाव्रतदण्डिना व्रतदण्डिभ्याम् व्रतदण्डिभिः
चतुर्थीव्रतदण्डिने व्रतदण्डिभ्याम् व्रतदण्डिभ्यः
पञ्चमीव्रतदण्डिनः व्रतदण्डिभ्याम् व्रतदण्डिभ्यः
षष्ठीव्रतदण्डिनः व्रतदण्डिनोः व्रतदण्डिनाम्
सप्तमीव्रतदण्डिनि व्रतदण्डिनोः व्रतदण्डिषु

समास व्रतदण्डि

अव्यय ॰व्रतदण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria