सुबन्तावली ?व्रतचर्या

Roma

स्त्रीएकद्विबहु
प्रथमाव्रतचर्या व्रतचर्ये व्रतचर्याः
सम्बोधनम्व्रतचर्ये व्रतचर्ये व्रतचर्याः
द्वितीयाव्रतचर्याम् व्रतचर्ये व्रतचर्याः
तृतीयाव्रतचर्यया व्रतचर्याभ्याम् व्रतचर्याभिः
चतुर्थीव्रतचर्यायै व्रतचर्याभ्याम् व्रतचर्याभ्यः
पञ्चमीव्रतचर्यायाः व्रतचर्याभ्याम् व्रतचर्याभ्यः
षष्ठीव्रतचर्यायाः व्रतचर्ययोः व्रतचर्याणाम्
सप्तमीव्रतचर्यायाम् व्रतचर्ययोः व्रतचर्यासु

अव्यय ॰व्रतचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria