Declension table of ?vratacāriṇī

Deva

FeminineSingularDualPlural
Nominativevratacāriṇī vratacāriṇyau vratacāriṇyaḥ
Vocativevratacāriṇi vratacāriṇyau vratacāriṇyaḥ
Accusativevratacāriṇīm vratacāriṇyau vratacāriṇīḥ
Instrumentalvratacāriṇyā vratacāriṇībhyām vratacāriṇībhiḥ
Dativevratacāriṇyai vratacāriṇībhyām vratacāriṇībhyaḥ
Ablativevratacāriṇyāḥ vratacāriṇībhyām vratacāriṇībhyaḥ
Genitivevratacāriṇyāḥ vratacāriṇyoḥ vratacāriṇīnām
Locativevratacāriṇyām vratacāriṇyoḥ vratacāriṇīṣu

Compound vratacāriṇi - vratacāriṇī -

Adverb -vratacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria