सुबन्तावली ?व्रतभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाव्रतभङ्गः व्रतभङ्गौ व्रतभङ्गाः
सम्बोधनम्व्रतभङ्ग व्रतभङ्गौ व्रतभङ्गाः
द्वितीयाव्रतभङ्गम् व्रतभङ्गौ व्रतभङ्गान्
तृतीयाव्रतभङ्गेन व्रतभङ्गाभ्याम् व्रतभङ्गैः व्रतभङ्गेभिः
चतुर्थीव्रतभङ्गाय व्रतभङ्गाभ्याम् व्रतभङ्गेभ्यः
पञ्चमीव्रतभङ्गात् व्रतभङ्गाभ्याम् व्रतभङ्गेभ्यः
षष्ठीव्रतभङ्गस्य व्रतभङ्गयोः व्रतभङ्गानाम्
सप्तमीव्रतभङ्गे व्रतभङ्गयोः व्रतभङ्गेषु

समास व्रतभङ्ग

अव्यय ॰व्रतभङ्गम् ॰व्रतभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria