सुबन्तावली ?व्रतभृत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतभृत् व्रतभृती व्रतभृन्ति
सम्बोधनम्व्रतभृत् व्रतभृती व्रतभृन्ति
द्वितीयाव्रतभृत् व्रतभृती व्रतभृन्ति
तृतीयाव्रतभृता व्रतभृद्भ्याम् व्रतभृद्भिः
चतुर्थीव्रतभृते व्रतभृद्भ्याम् व्रतभृद्भ्यः
पञ्चमीव्रतभृतः व्रतभृद्भ्याम् व्रतभृद्भ्यः
षष्ठीव्रतभृतः व्रतभृतोः व्रतभृताम्
सप्तमीव्रतभृति व्रतभृतोः व्रतभृत्सु

समास व्रतभृत्

अव्यय ॰व्रतभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria