सुबन्तावली ?व्रतावलीकल्प

Roma

पुमान्एकद्विबहु
प्रथमाव्रतावलीकल्पः व्रतावलीकल्पौ व्रतावलीकल्पाः
सम्बोधनम्व्रतावलीकल्प व्रतावलीकल्पौ व्रतावलीकल्पाः
द्वितीयाव्रतावलीकल्पम् व्रतावलीकल्पौ व्रतावलीकल्पान्
तृतीयाव्रतावलीकल्पेन व्रतावलीकल्पाभ्याम् व्रतावलीकल्पैः व्रतावलीकल्पेभिः
चतुर्थीव्रतावलीकल्पाय व्रतावलीकल्पाभ्याम् व्रतावलीकल्पेभ्यः
पञ्चमीव्रतावलीकल्पात् व्रतावलीकल्पाभ्याम् व्रतावलीकल्पेभ्यः
षष्ठीव्रतावलीकल्पस्य व्रतावलीकल्पयोः व्रतावलीकल्पानाम्
सप्तमीव्रतावलीकल्पे व्रतावलीकल्पयोः व्रतावलीकल्पेषु

समास व्रतावलीकल्प

अव्यय ॰व्रतावलीकल्पम् ॰व्रतावलीकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria