Declension table of ?vratācāra

Deva

MasculineSingularDualPlural
Nominativevratācāraḥ vratācārau vratācārāḥ
Vocativevratācāra vratācārau vratācārāḥ
Accusativevratācāram vratācārau vratācārān
Instrumentalvratācāreṇa vratācārābhyām vratācāraiḥ vratācārebhiḥ
Dativevratācārāya vratācārābhyām vratācārebhyaḥ
Ablativevratācārāt vratācārābhyām vratācārebhyaḥ
Genitivevratācārasya vratācārayoḥ vratācārāṇām
Locativevratācāre vratācārayoḥ vratācāreṣu

Compound vratācāra -

Adverb -vratācāram -vratācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria