Declension table of ?vrakṣyat

Deva

MasculineSingularDualPlural
Nominativevrakṣyan vrakṣyantau vrakṣyantaḥ
Vocativevrakṣyan vrakṣyantau vrakṣyantaḥ
Accusativevrakṣyantam vrakṣyantau vrakṣyataḥ
Instrumentalvrakṣyatā vrakṣyadbhyām vrakṣyadbhiḥ
Dativevrakṣyate vrakṣyadbhyām vrakṣyadbhyaḥ
Ablativevrakṣyataḥ vrakṣyadbhyām vrakṣyadbhyaḥ
Genitivevrakṣyataḥ vrakṣyatoḥ vrakṣyatām
Locativevrakṣyati vrakṣyatoḥ vrakṣyatsu

Compound vrakṣyat -

Adverb -vrakṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria