सुबन्तावली ?व्रक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्रक्ष्यन्ती व्रक्ष्यन्त्यौ व्रक्ष्यन्त्यः
सम्बोधनम्व्रक्ष्यन्ति व्रक्ष्यन्त्यौ व्रक्ष्यन्त्यः
द्वितीयाव्रक्ष्यन्तीम् व्रक्ष्यन्त्यौ व्रक्ष्यन्तीः
तृतीयाव्रक्ष्यन्त्या व्रक्ष्यन्तीभ्याम् व्रक्ष्यन्तीभिः
चतुर्थीव्रक्ष्यन्त्यै व्रक्ष्यन्तीभ्याम् व्रक्ष्यन्तीभ्यः
पञ्चमीव्रक्ष्यन्त्याः व्रक्ष्यन्तीभ्याम् व्रक्ष्यन्तीभ्यः
षष्ठीव्रक्ष्यन्त्याः व्रक्ष्यन्त्योः व्रक्ष्यन्तीनाम्
सप्तमीव्रक्ष्यन्त्याम् व्रक्ष्यन्त्योः व्रक्ष्यन्तीषु

समास व्रक्ष्यन्ति व्रक्ष्यन्ती

अव्यय ॰व्रक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria