Declension table of ?vrajyamāna

Deva

NeuterSingularDualPlural
Nominativevrajyamānam vrajyamāne vrajyamānāni
Vocativevrajyamāna vrajyamāne vrajyamānāni
Accusativevrajyamānam vrajyamāne vrajyamānāni
Instrumentalvrajyamānena vrajyamānābhyām vrajyamānaiḥ
Dativevrajyamānāya vrajyamānābhyām vrajyamānebhyaḥ
Ablativevrajyamānāt vrajyamānābhyām vrajyamānebhyaḥ
Genitivevrajyamānasya vrajyamānayoḥ vrajyamānānām
Locativevrajyamāne vrajyamānayoḥ vrajyamāneṣu

Compound vrajyamāna -

Adverb -vrajyamānam -vrajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria