Declension table of ?vrajyamāna

Deva

MasculineSingularDualPlural
Nominativevrajyamānaḥ vrajyamānau vrajyamānāḥ
Vocativevrajyamāna vrajyamānau vrajyamānāḥ
Accusativevrajyamānam vrajyamānau vrajyamānān
Instrumentalvrajyamānena vrajyamānābhyām vrajyamānaiḥ vrajyamānebhiḥ
Dativevrajyamānāya vrajyamānābhyām vrajyamānebhyaḥ
Ablativevrajyamānāt vrajyamānābhyām vrajyamānebhyaḥ
Genitivevrajyamānasya vrajyamānayoḥ vrajyamānānām
Locativevrajyamāne vrajyamānayoḥ vrajyamāneṣu

Compound vrajyamāna -

Adverb -vrajyamānam -vrajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria