Declension table of ?vrajyāvat

Deva

NeuterSingularDualPlural
Nominativevrajyāvat vrajyāvantī vrajyāvatī vrajyāvanti
Vocativevrajyāvat vrajyāvantī vrajyāvatī vrajyāvanti
Accusativevrajyāvat vrajyāvantī vrajyāvatī vrajyāvanti
Instrumentalvrajyāvatā vrajyāvadbhyām vrajyāvadbhiḥ
Dativevrajyāvate vrajyāvadbhyām vrajyāvadbhyaḥ
Ablativevrajyāvataḥ vrajyāvadbhyām vrajyāvadbhyaḥ
Genitivevrajyāvataḥ vrajyāvatoḥ vrajyāvatām
Locativevrajyāvati vrajyāvatoḥ vrajyāvatsu

Adverb -vrajyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria